Return to site

Sandhyavandanam Yajur Veda Pdf

broken image



Welcome to Srivaishnava Cyber Satsangh

According to the Veda (Rg, Yajur, or Sama) to which the votary is affiliated. However, the main purpose as well as most of the Mantras, the procedures, and rituals are all common. The procedure involve: 1. Achamanam: Sipping a little water, in the prescribed manner, for self-purification, remembering the Supreme All-pervading Reality. Mar 6, 2018 - Name: YAJUR VEDA SANDHYAVANDANAM PDF Downloads: 1469 Update: December 24, 2015 File size: 21 MB VEDA PDF. Sandhyavandanam for Yajur Veda Tamil Brahmins. Sandhyavandanam sequence for 3 times a day, At Sunrise, At Noon and At Sunset. Has 3 speed variation.

Krishna Yajur Veda Audio

अनुष्ठानम्
प्रातः सन्ध्यावन्दनम्

sandhyaavandana should be learned from a guru,who has initiated with the gayatri mantra.
Once the procedure is learned well this e material can be used as a learning aid.Please don't start this
ritual without proper personal tutoring.

Set your font size to medium(View/Text size/medium in Internet explorer) to see the page properly.The mantras are in normal lettering and the procedure in in italic.The headings are coloured in Red. Itrans encoding scheme is used to spell the sanksrit mantras.Hope this humble attempt is of use to bhagavathas and please email adiyen of any inadvertant errors.For the sake of simplicity anganyasam and karanyasam etc are not discussed here.

You can quickly go to Madhyaahnikam and Saayam sandhya vandanam sections by clicking on the links.Only variations to the PraataH sandhya vandanam are provided in these sections.

The procedure given here is as per Yajur veda.Should there be need adiyen can encode and provide Rig and sama veda procedures too. adiyen would recommend the following books on this subject.

1.Sandhya vandanam (A self instructor) published by Sri Vishishtadvaita research centre,Madras& Sri Thillasthanam swamy kainkarya sabha and Sri Poorvacharya kainkarya sabha,Bangalore.

2.Nityanushtana kramam by Lifco Madras.

3.Ahnika grantha of Srimad Azhagiya singar is recommended for advance study on this subject.


The Procedure starts from here:

PRAATAH SANDHYAA TO BE PERFORMED FACING EAST

1.आचमनं

अच्युताय नमः
अनन्ताय नमः
गोविन्दाय नमः

Take little water on your right palm and swallow it uttering the above mantra(don't sip the water). Wash the palm with water, wipe the lips with the clean palm, wash the palm again
With right hand fingers as described below touch the various parts of the body.

keshavaaya namaH (thumb to touch right cheek)
naaraayaNaaya namaH (thumb to touch left cheek)
maadhavaaya namaH (ring finger to touch right eye)
govindaaya namaH (ring finger to touch left eye)
vishhNave namaH (index finger to touch right side nose)
madhusuudanaaya namaH (index finger to touch left side nose)
trivikramaaya namaH (little finger to touch right ear)
vaamanaaya namaH (little finger to touch left ear)
shriidharaaya namaH (middle finger to touch right shoulder)
hR^ishhiikeshaaya namaH (middle finger to touch left shoulder)
padmanaabhaaya namaH (four fingers to touch navel and the chest)
daamodaraaya namaH (four fingers to touch head)

2.प्राणायाम

ओं भूः. ओं भुवः. ओं सुवः. ओं महः.
ओं जनः. ओं तपः. o{ग्म्} सत्यम् .
ओं तत्सवितुर्वरेण्यं .
भर्गोदेवस्य धीमहि.
धियो यो नः प्रचोदयात् .
ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् .

3.सङ्कल्पं

With the palms together in the saN^kalpa posture

श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्यामुपासिष्ये

4.सात्विकत्यागं
With the palms together in praNaama (Namaste) posture

ओं भगवानेव स्वनियाम्य स्वरूपस्थिति प्रवृत्त स्वशेषतैक रसेन मया स्वकीयैश्च उपकरणैः
स्वराधनैक प्रयोजनाय परम पुरुषः सर्वशेषि श्रियपतिः स्वशेषभूतमिदं प्रातः सन्ध्यावन्दनाख्यं कर्म भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारयति

5.मन्त्र प्रोक्षणं

आपोहिष्ठेति मन्त्रस्य सिन्धुद्वीप ऋषिः with right hand fingers touch the head
devii gaayatrii chhandaH touch the nose tip
aapo devataa touch the chestnaabhi sparshana

अपां प्रोक्षणे विनियोगः

ओं आपोहिष्ठा मयोभुवः प्रोक्षण of the Head
taa na uurje dadhaatana prokshaNa of the Head
महे रणाय चक्षसे प्रोक्षण of the Head
योवः शिवतमो रसः प्रोक्षण of the Head
tasya bhaajayatehanaH prokshaNa of the Head
ushatiiriva maataraH prokshaNa of the Head
तस्मा अरङ्गमाम वः प्रोक्षण of the Head
यस्य क्षयाय जिन्वथ प्रोक्षण of the big Toes
aapo janayathaa chanaH again prokshaNa of the Head
ओं भूर्भुवस्सुवः

Take little water on your right palm and throw around your head in clockwise direction like pradaxiNaM

6. praashanam

suuryashchetyanuvaakasya agnir R^ishhiH touch the head
gaayatrii chchhandaH touch the nose tip
suuryo devataa touch the chest

apaaM praashane viniyogaH (place 'tiirtham' in the hollow of right palm and recite as follows)

ओं । सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः ।
पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् ।
पद्भ्यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किंच दुरितं मयि ।
इदमहं माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ॥

(after uttering the above mantra japa ingest(swallow and not sip) the water from the palm)

7. आचमनम्

अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

8.पुनः प्रोक्षणम्

दधिक्राव्ण्ण इति मन्त्रस्य वामदेव ऋषिः touch the head
anushhTup.h chhandaH touch the nose tip
dadhikraavaa devataa touch the chest
अपां प्रोक्षणे विनियोगः

Sprinkle (prokshaNa)water on the Head while reciting the following each time

ओं दधिक्राव्ण्णो अकारिषं
जिष्णोरश्वस्य वाजिनः
सुरभि नो मुखाकरत्
प्र ण आयू{m+}षि तारिषत्
आपोहिष्ठा मयोभुवः
taa na uurje dadhaatana
महे रणाय चक्षसे
योवः शिवतमो रसः
तस्य भाजयतेहनः
उशतीरिव मातरः
तस्मा अरङ्गमाम वः
यस्य क्षयाय जिन्वथ प्रोक्षण of the big Toes
aapo janayathaa chanaH again prokshaNa of the Head
ओं भूर्भुवस्सुवः

Take little water on your right palm and throw around your head in clockwise direction like pradaxiNaM

9.आचमनम्
अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

10.प्राणायामः

ओं भूः ओं भुवः ओं सुवः

11.सङ्कल्पं

1 moment of time silentville walkthrough. shrii भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्या अर्घ्यप्रदानं करिष्ये

12.अर्घ्यप्रदानं

Yajur Veda Sandhyavandanam Pdf

न्यासः
अर्घ्यप्रदान मंत्रस्य विश्वामित्र ऋषिः touch the head
deviigaayatriichchhandaH touch the nose tip
savitaa devataa touch the chest
अर्घ्यप्रदाने विनियोगः

मन्त्रः
ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यं
भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् (First अर्घ्यं)
ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यं (Second अर्घ्यं)
ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यं (ठिर्द् अर्घ्यं)
(Recite the mantra thrice and offer arghyam thrice once after each recitation)

13.प्राणायामः
ओं भूः ओं भुवः ओं सुवः

14.प्रायश्चित्त अर्घ्यं

सङ्कल्पं

श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्या
कालातीत प्रायश्चित्तार्थं तुरीय अर्घ्यप्रदानं करिष्ये

turiiya arghyapradaana mantrasya saandiipanii R^ishhiH touch the head
deviigaayatriichchhandaH touch the nose tip
savitaa devataa touch the chest
तुरीय अर्घ्यप्रदाने विनियोगः

ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य दीमहि धियो योनः प्रचोदयात्

(invoke the above mantra and offer praayashchitta arghyam once)

15. ओं भूर्भुवस्सुवः

Take little water on your right palm and through around the head in clock wise direction

Turn around yourself in clockwise direction as pradaxiNa
asaavaadityobrahmaa (Salute the sun with anjali mudra)

16.aachamanam
अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

17.केशवादि तर्पणम्
Sit in a squatting posture and offer one tarpam while reciting each mantra similar to arghyam
केशवं तर्पयामि
नारायणं तर्पयामि
माधवं तपयामि
गोविन्दं तर्पयामि
विष्णुं तर्पयामि
मधुसूदनं तर्पयामि
त्रिविक्रमं तर्पयामि
वामनं तर्पयामि
श्रीधरं तर्पयामि
हृषीकेशं तर्पयामि
पद्मनाभं तर्पयामि
दामोदरं तर्पयामि

18.आचमनम्

अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

19.जपविधिः

ओं आसनमन्त्रस्य पृथिव्यामेरु पृष्ठ ऋषिः touch the head
sutalaM chhandaH touch the nose tip
shrii kuurmo devataa touch the chest

आसने विनियोगः
(Sit down in padmaasana with palms folded in praNaama/namaste
posture after sanctifying the place by lightly sprinkling water)

पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरुचासनम् ॥

20. Gaayatri जपम्

20(a).न्यासम्

For ahobila mutt sishyas only:

(perform praaNaayaamam thrice and hold the palms in saN^kalpa posture)

श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्या
अष्टोत्तर शत संख्यया (108)
(alternately)
अष्टाविंशति संख्यया (28)
गायत्री महामन्त्रजपं करिष्ये॥

oM praNavasya R^ishhi brahmaa touch the head
devii gaayatrii chhandaH touch the nose
paramaatmaa devataa touch the chest

ओं भूरादि सप्त व्याहृतीनां अत्रि भृगु कुत्स वसिष्ठ
गौतम काश्यप आङ्गिरस ऋषयः touch the head
गायत्री उष्णिक् अनुष्टुप् बृहती पङ्ति तृष्टुप् जगत्यः chhandaa{gm}si touch the nose
agni vaayu arka vaagiisha वरुण इन्द्र विश्वेदेवाः देवताः touch the chest

saavitryaa R^ishhiH vishvaamitraH touch the head
deviigaayatrii chhandaH touch the nose
savitaa devataa touch the chest

गायत्री शिरसो ब्रह्म ऋषिः touch the head
anushhTup chhandaH touch the nose
paramaatmaa devataa touch the chest

सर्वेषां प्राणायामे विनियोगः
(perform aatma aavaahanam and fold the palms again in praNaama/namaste posture)
मुक्ताविद्रुम हेमनील धवळच्छायैः मुखैस्त्रीक्षणैः
युक्तामिन्दुकला निबद्धमकुटां तत्वार्थ वर्णात्मिकां ।
गायत्रीं वरदाभयां कुशकशं शुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं भजे ॥

(meditate on the form of gaayatrii devi)

ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्

Smartha Yajur Veda Sandhyavandanam Pdf

(while chanting the above mantra perform aatma parishuddhi with the two palms by gently touching from head to toe)

अर्कमण्डल मध्यस्थं सूर्यकोटिसमप्रभम् ।
ब्रह्मादि सेव्य पादाब्जं नौमिब्रह्म रमासखम् ॥

(meditate on gaayatrii devi)

praaNaanaayamya 3 times

ओं भूः ओं भुवः ओं सुवः ओं महः
ओं भूः ओं भुवः ओं सुवः ओं महः
ओं भूः ओं भुवः ओं सुवः ओं महः

(perform praaNaayaamam thrice and hold the palms in saN^kalpa posture)
ahobila mutt sishyas have to skip this sankalpa since it was done already for gayatri japam

श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्या
अष्टोत्तर शत संख्यया (108)
(alternately)
अष्टाविंशति संख्यया (28)
गायत्री महामन्त्रजपं करिष्ये॥

20 (b) गायत्री आवाहनम्

आयातु इत्यनुवाकस्य वामदेव ऋषिः touch the head
anushhTup.h chhandaH touch the nose
gaayatrii devataa touch the chest

गायत्री आवाहने विनियोगः

(hold the palms together in praNaama/namaste posture)

Sandhyavandanam Yajur Veda Pdf Download

आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् ।
गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्वनः ।

ओजोसि सहोसि बलमसि भ्राजोसि देवानां धाम नामासि
विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरों

गायत्रीं आवाहयामि ( आत्म आवाहनम्)
सावित्रीं आवाहयामि ( आत्म आवाहनम्)
सरस्वतीं आवाहयामि ( आत्म आवाहनम्)

प्रातर्ध्यायामि गायत्रीं रविमण्डल मध्यगाम् ।
ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् ।
अक्षमालाकरां ब्रह्मदैवत्यां हंसवाहनाम् ॥

saavitryaa R^ishhiH vishvaamitraH touch the head
deviigaayatrii chhandaH touch the nose
savitaa devataa touch the chest

(hold the palms together in praNaama/namaste posture)

योदेवो सवितास्माकं धियो धर्मादि गोचराः ।
प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यमुपास्महे ॥

आदित्य मण्डलेध्यायेत् परमात्मानमव्ययम् ।
विष्णुं चतुर्भुजं रत्नकुन्डलैर् मण्डिताङ्गनम् ॥

सर्वरत्न समायुक्त सर्वाभरण भूषिताम् ।
एवं ध्यात्वा जपेन्नित्यं मन्त्रमष्टोत्तरं शतम् ॥

गायत्री जपः

ओं । भूर्भुवस्सुवः ।
तत्सवितुर्वरेणियं ।
भर्गोदेवस्य धीमहि ।
धियो योनः प्रचोदयात् ॥
ओं । भूर्भुवस्सुवः ।

(Recite gaayatrii japa 108 times or at least 28 times)

Sri ahobila mutt sishyas should do the ashtakshara japam here before the gaayatri upasthaanam.Others should do this after completing the entire sandhya vandanam.


श्री अष्टाक्षर मन्त्र जपम्

श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं
अष्टोत्तर शत संख्यया ##(108) ##
##(alternately) ##
अष्टाविंशति संख्यया ##(28) ##
अष्टाक्षर मन्त्र जपम् करिष्ये॥

न्यासः

श्रीमद् अष्टाक्षर महा मन्त्रस्य नारायण ऋषिः ##with right hand fingers touch the head ##
devii gaayatrii chhandaH ##touch the nose tip ##
shriiman.h naaraayaNo devataa ##touch the chest ##

ध्यानं
सव्यं पादं प्रसार्य श्रीतदुरितहरं दक्षिणं कुञ्चयित्वा
जानुम्याधाय सव्ये तरमितरभुजं नाग भोगे निधाय.
पश्चाद् बाहुद्वयेन प्रतिपट शमने धारयन् शङ्ख चक्रे
देवी भूषादि जुष्टो जनयतु जगतां शर्म वैकुण्ठ नाथः.

Do japam 28 or 108 times as per sankalpam

aachamanam

oM bhuurbhuvassuvaH Sprinkle water on the floor where the japam was made

सर्वं श्रीकृष्णार्पणमस्तु

ष्री अष्टाक्षर जपम् सम्पूर्णम्


20(c) गायत्री उपस्थानम्

प्राणायामः
ओं भूः ओं भुवः ओं सुवः ओं महः

सङ्कल्पः

श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं
प्रातः सन्ध्या गायत्री उपस्थानं करिष्ये

उत्तम इत्यनुवाकस्य वामदेव ऋषिः touch the head
anushhTup.h chhandaH touch the nose
gaayatrii devataa touch the chest
गायत्री उद्वासने विनियोगः

(Perform the udvaasana mudra with the palms stand up and hold the palms in praNaama/namaste posture)

उत्तमे शिखरे देवी भूम्यां पर्वत मूर्धनि ।
ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छदेवि यथा सुखम् ॥

ओं । मित्रस्य चर्षणीधृतः श्रवोदेवस्य सानसिम् ।
सत्यं चित्र श्रवस्तमम् ॥

मित्रोजनान् यातयति प्रजानन् मित्रोदाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥

prasamitra marto astu prayasvaanyasta aaditya shikshati vratena |
न हन्यते न जीयते त्वोतो नैनम{ग्म्}हो अश्नोत्यन्तितो न दूरात् ॥

21.सन्ध्यादि देवता वन्दनम्

ओं सन्ध्यायै नमः Facing East
ओं सावित्र्यै नमः Facing South
ओं गायत्र्यै नमः Facing West
oM sarasvatyai namaH Facing North
ओं सर्वाभ्यो देवताभ्यो नमो नमः Facing East
ओं कामोकार्षीत् मन्युरकार्षीत् नमो नमः Facing East

22.अभिवादनं

(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)

abhivaadaye (.....) (.....) (.....) ....
(.....) ऋषेय प्रवरान्वित
(......) गोत्रः
(......) सूत्रः
(.......) शाखाध्यायी
श्री (.......) शर्मानामाहं अस्मिभोः॥

23.दिक् वन्दनम्

ओं प्राच्यै दिशे नमः Facing East
ओं दक्षिणायै दिशे नमः Facing South
ओं प्रतीच्यै दिशे नमः Facing West
ओं उदीच्यै दिशे नमः Facing North
oM uurdhvaaya namaH Facing East show the folded palms upwards
oM adharaaya namaH Facing East show the folded palms to the ground
oM antarikshaaya namaH Facing East show the folded palms upwards
oM bhuumyai namaH Facing East show the folded palms to the ground
oM vishhNave namaH Facing East show the folded palms straight Crusader kings 2 how to vassalize the pope.

ध्येयस्सदा सवितृमण्डल मध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्यय वपुः धृत शङ्ख चक्रः ॥

शङ्ख चक्र गदा पाणे द्वारका निलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥

नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय श्री गोविन्दाय नमो नमः ॥

24.प्रणम्य (साष्टाङ्ग प्रणाम) अभिवादयेत्

(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)
abhivaadaye (.....) (.....) (.....) ....
(.....) ऋषेय प्रवरान्वित
(......) गोत्रः
(......) सूत्रः
(.......) शाखाध्यायी
श्री (.......) शर्मानामाहं अस्मिभोः॥

श्री कृष्णायनमः श्री कृष्णायनमः श्री कृष्णायनमः
(perform the japa by reciting 10 times)

25.aachamanam

अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

26.सात्विक त्यागः

ओं भगवानेव स्वनियाम्य स्वरूपस्थिति प्रवृत्त स्वशेषतैक रसेन मया स्वकीयैश्च उपकरणैः स्वराधनैक प्रयोजनाय परम पुरुषः सर्वशेषि श्रियपतिः स्वशेषभूतमिदं प्रातः सन्ध्यावन्दनाख्यं कर्म भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारितवान्

श्रीरङ्ग मङ्गळनिधिं करुणानिवासम्
श्रीवेङ्कटाद्रि शिखरालय कालमेघम् ।
श्रीहस्तिशैल शिखरोज्वल पारिजातम्
श्रीशं नमामि शिरसा यदुशैल दीपम् ॥

कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

सर्वं श्रीकृष्णार्पणमस्तु
इति यजुर् प्रातः सन्ध्यावन्दनम्


You may follow the links below for Tamil version with consonants and sanskrit version.Both of them are with vedic swara marks for proper pronounciation and tonal variations.
Tamil VersionSanskrit version

Back to Top,Home

माध्याह्निकं

Only the variations to praataH sandhyaavandanam procedure are given below.

1.maadhyaahnikam should be performed facing east.
2.There is only one argyam in maadhyaahnikam.
3.There is no prayashchitta argyam.
4.In praashanam (item 6) Gayatri aavaahanam 20(b) and Gayatri upasthanam 20(c) there are few
variations
5.suurya darshanam is to be performed after Gayatri upasthaanam.
6.Recite 'maadhyaahnika' where ever the prataH sandhya word is occuring in sankalpam
and saatvika dyaagam etc.

6. praashanam

आपः पुनन्तु इत्यनुवाकस्य आप ऋषिः touch the head
anushhTup chhandaH touch the nose tip
brahmaNaspatirdevataa touch the chest

apaaM praashane viniyogaH (place 'tiirtham' in the hollow of right palm and recite as follows)

ओं । आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ॥
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम ।
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रह{ग्म्}स्वाहा॥

(after uttering the above mantra japa ingest(swallow and not sip) the water from the palm)

20 (b) Gayatri aavaahanam after reciting sarasvathiim aavaahayaami inplace of

प्रातर्ध्यायामि गायत्रीं रविमण्डल मध्यगाम् ।
ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् ।
अक्षमालाकरां ब्रह्मदैवत्यां हंसवाहनाम् ॥

रेचिते

मध्यन्दिने तु सावित्रीं रविमण्डलमध्यगाम् ।
यजुर्वेदं व्याहरन्तीं श्वेतां शूलकरां शिवाम् ।
युवतीं रुद्रदेवत्यां ध्यायामि वृषवाहनाम् ॥

20 (c) In Gayatri Upasthaanam

After Uttame shikhare devii. In place of 'oM | mitrasya charshhaNiidhR^itaH.' Recite this

ओं । आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेनादेवो याति भुवना विपश्यन् ॥

उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् ।
देवं देवत्रासूर्यमगन्म ज्योतिरुत्तमम् ॥

उदुत्यं जातवेदसं ।
देवं वहन्ति केतवः ॥

दृशे विश्वाय सूर्यं चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्रेः ।
आप्राद्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥
तच्चक्षुर्देवहितं पुरस्तात् शुक्रमुच्चरत् ॥

suurya darshanam.hPlease learn from elders personally about this mudra

पश्येम शरदश्शतं ।
जीवेम शरदश्शतं ।
नन्दाम शरदश्शतं ।
मोदाम शरदश्शतं ।
भवाम शरदश्शतं ।
शृणवाम शरदश्शतं ।
प्रब्रवाम शरदश्शतं ।
अजीतास्स्याम शरदश्शतं ।
ज्योक्च सूर्यं दृशे ॥

(Hold the palms in praNaama/namaste posture)

य उदगान्महतोऽर्णवात् विभ्राजमानस्सरिरस्य मध्यात्स मा वृषभो
रोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥

इति यजुर् माध्याह्निक सन्ध्यावन्दनम्


You may follow the links below for Tamil version with consonants and sanskrit version of maadhyaahnikaM.Both of them are with vedic swara marks for proper pronounciation and tonal variations.
Tamil VersionSanskrit version

Back to Top,Home

सायं सन्ध्यावन्दनम्

Only the variations to praataH sandhyavandanam procedure are given below.

1.saayaM sandhyaavandanam.h should be performed facing west.
2.In praashanam (item 6) Gayatri aavaahanam 20(b) and Gayatri upasthanam 20(c) there are few
variations as described below
3.Recite 'saayaM sandhyaa' where ever the 'prataH sandhya' word is occuring in sankalpam
and saatvika dyaagam etc.

6. praashanam

agnishchetyanuvaakasya suurya R^ishhiH touch the head
gaayatrii chchhandaH touch the nose tip
agnirdevataa touch the chest

apaaM praashane viniyogaH (place 'tiirtham' in the hollow of right palm and recite as follows)

ओं । अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः ।
पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम् ।
मनसा वाचा हस्ताभ्याम् ।
पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु । यत्किंच दुरितं मयि ।
इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥

(after uttering the above mantra japa ingest(swallow and not sip) the water from the palm)

20 (b) Gayatri aavaahanam after reciting sarasvathiim aavaahayaami inplace of

प्रातर्ध्यायामि गायत्रीं रविमण्डल मध्यगाम् ।
ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् ।
अक्षमालाकरां ब्रह्मदैवत्यां हंसवाहनाम् ॥

रेचिते

सायं सरस्वतीं श्यामां रविमण्डलमध्यगाम् ।
सामवेदं व्याहरन्तीं चक्रायुधधरां शुभाम् ॥
ध्यायामि विष्णुदैवत्यां वृद्धां गरुडवाहनाम् ॥

20 (c) In Gayatri Upasthaanam

After Uttame shikhare devii. In place of 'oM | mitrasya charshhaNiidhR^itaH.' Recite this

ओं । इमं मेवरुण श्रुधी हवमद्या च मृडय ।
त्वामवस्युराचके ।
तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुश{ग्म्}स मा न आयुः प्रमोषीः ।
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
मिनीमसि द्यवि द्यवि ॥
यत्किंचेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देवरीरिषः ॥
kitavaaso yadriripurna diivi yadvaaghaa satyamuta yanna vidma |
सर्वाता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥

इति यजुर् सायं सन्ध्यावन्दनम्


You may follow the links below for Tamil version with consonants and sanskrit version.Both of them are with vedic swara marks for proper pronounciation and tonal variations.
Tamil VersionSanskrit version

Back to Top,Home

edited by Subramania Sarma et al.

The Yajurveda literature is divided into the White (Shukla) and the Black (Krishna) Yajurveda literature,
and the latter is divided into four Branches (Shakas), the most important of which is the Taittiriya Shaka.

Here we offer Krishna Yajurveda works of the Taittiriya Shaka as Devanagari editions with svara marks.
We also offer non-accented transliterated searchable files and accented high-quality printable files.
.

- Taittiriya Brahmana (edited by Subramania Sarma, Chennai 2004-2005)
- Kathakam (edited by Subramania Sarma, Chennai 2004)
- Taittiriya Aranyaka (edited by Subramania Sarma, Chennai 2004-2005)
- Ekagni Kandam (edited by Subramania Sarma, Chennai 2004-2005)
- Taittiriya Samhita (edited by Vijayaraghavan Bashyam, Hyderabad 2005)
- Taittiriya Pratishakhya (Whitney's edition, proofread by Ramesh Srinivasan)
- Yajurveda - Sansknet Documents (formerly available at Sansknet.org)

Typesetting Specimen:

Taittiriya Brahmana

edited by Subramania Sarma, Chennai 2004-2005, based on Grantha manuscripts and on these works:

'Taittiriya Brahmana', 3 vols., edited by Hari Narayana Apte, 1898 (AnandAshram Publishers)
'Taittiriya Brahmana', 3 vols., edited by Pushpendra Kumar, 1998 (Nag Prakashan Publishers)
'Taittiriya Brahmana - Taittiriya Aranyakam - Kathakam - Ekagni Kaandam', 1 vol.,
edited by G.K. Seethaaraman, 2000 ('Your Family Friend' Publishers)

The Taittiriya Brahmana consists of three voluminous books:
Book 1: 8 chapters, Book 2: 8 chapters, Book 3: 12 chapters.

The Devanagari pdf files are divided into chapter files comprising approx. 200 KB each.

Note: The old chapter files uploaded during 13th February until 5th June 2004,
have been replaced by the new carefully proofread final files of April/May 2005
comprising a total of 768 pages typeset in Devanagari in large 16 point type size:
.

Book 1 Book 2 Book 3 Book 3 cont.
tb-preface.pdftb-2-01.pdftb-3-01.pdftb-3-10.pdf*
tb-1-01.pdftb-2-02.pdftb-3-02.pdftb-3-11.pdf*
tb-1-02.pdftb-2-03.pdftb-3-03.pdftb-3-12.pdf*
tb-1-03.pdftb-2-04.pdftb-3-04.pdf
tb-1-04.pdftb-2-05.pdftb-3-05.pdf
tb-1-05.pdftb-2-06.pdftb-3-06.pdf
tb-1-06.pdftb-2-07.pdftb-3-07.pdf
tb-1-07.pdf tb-2-08.pdftb-3-08.pdf
tb-1-08.pdftb-3-09.pdf

* Chapters 10, 11, 12 of Book 3 are also available separately as Kathakam, see below.

The entire Taittiriya Brahmana in Devanagari is downloadable in one single file as tb-deva.pdf (2.5 MB)

Yajur

A searchable file in transliteration of the entire Taittiriya Brahmana is downloadable as tb-find.pdf (1 MB)

A combined file of the entire Taittiriya Brahmana containing the text in both Devanagari and transliteration,
designed for output by high-resolution printer, is downloadable as the very large file tb-comb.pdf (4 MB).

Kathakam
.

Kathakam 1: ka-1.pdf Kathakam 2: ka-2.pdf Kathakam 3: ka-3.pdf

Chapters 10, 11, 12 of Book 3 of Taittiriya Brahmana are often treated as separate book with title Kathakam,
e.g. 'Taittiriya Brahmana - Taittiriya Aranyakam - Kathakam - Ekagni Kaandam',
edited by G.K. Seethaaraman, 2000 ('Your Family Friend' Publishers)

Note: These old files have not yet been revised. Please use the new files tb-3-10, tb-3-11, tb-3-12 above.

Taittiriya Aranyaka

edited by Subramania Sarma, Chennai 2004, based on Grantha manuscripts and on this work:
'The Taittiriya Aranyaka', 3 vols. in one, edited by A. Mahadeva Sastri et al., 1985 (Motilal Publishers)

The Devanagari pdf files are divided into 10 chapter files comprising approx. 200 KB each
including Taittiriya-Upanishad (Chapters 7-9) and Mahanarayana-Upanishad (Chapter 10).

Note: The old chapter files uploaded during 13th February until 5th June 2004,
have been replaced by the new carefully proofread final files of November 2005:
.

Chapter 1: ta-01.pdfChapter 4: त-04.pdfChapter 7: त-07.pdfChapter 10: ta-10.pdf
Chapter 2: ta-02.pdfChapter 5: ta-05.pdfChapter 8: ta-08.pdf
Chapter 3: ta-03.pdfChapter 6: ta-06.pdfChapter 9: ta-09.pdf

The complete Taittiriya Aranyaka in Devanagari is downloadable in one single pdf file as ta-deva.pdf (1 MB)

A transliterated searchable pdf file of the entire Taittiriya Aranyaka is downloadable as ta-find.pdf (270 KB)

A combined file of the whole Taittiriya Aranyaka containing the text in both Devanagari and transliteration,
designed for output by high-resolution printer, is downloadable as the large PDF file ta-comb.pdf (1.4 MB).

The Taittiriya Upanishad (in Devanagari and transliteration) as a small separate file is downloadable here.

Ekagni Kandam

edited by Subramania Sarma, Chennai 2004, based on Grantha manuscripts and on this work:
'Taittiriya Brahmana - Taittiriya Aranyakam - Kathakam - Ekagni Kaandam',
edited by G.K. Seethaaraman, 2000 ('Your Family Friend' Publishers)

Note: The old chapter files uploaded during 13th February until 5th June 2004,
have been replaced by the new carefully proofread final files of November 2005:
.

Chapter 1: ek-01.pdf (150 KB)Chapter 2: ek-02.pdf (200 KB)

The complete Ekagni Kanda in Devanagari is downloadable in one single file as ek-deva.pdf (300 KB)

A transliterated searchable pdf file of the entire Ekagni Kanda is downloadable as ek-find.pdf (64 KB)

A combined file of the whole Ekagni Kanda containing the text in both Devanagari and transliteration,
designed for output by high-resolution printer, is downloadable as the PDF file ek-comb.pdf (350 KB).

Taittiriya Samhita

edited by Vijayaraghavan Bashyam, Hyderabad 2005, based on these works:

1. Krishna-Yajurvediya-Taittiriya-Samhita, edited by Ananta Shastri et al., 2nd ed. 1957
2. Krishna-Yajurveda-Taittiriya-Samhita, edited by R.L. Kashyap, Bangalore 2002
3. Shrimat-Sayanacarya-viracita-bhashya-sameta Krishna-Yajurvediya-Taittiriya-Samhita, Pune
4. Krishna-Yajurvediya-Taittiriya-Samhita padapathayuta Bhattabhaskara-Sayanacarya-viracita-
bhashyabhyam sameta, edited by N.S. Sonatakke, 1970
5. Krishna-Yajurvedia-Taittiriya-Samhita vedartha-dipika-sahitamu (in accented Telugu script),
edited by Ramavarapu Krishnamurti Shastri et al., Tirupati 1985
6. Die Taittiriya Samhita, hrsg. von Albrecht Weber, Leipzig 1871
7. Taittiriya Samhita, Grantha Script, Heritage India Educational Trust, Chennai 2004

The Taittiriya Samhita consists of 7 books (kandas) with a total of 44 chapters (prapathakas):
Book 1: 1-8, Book 2: 1-6, Book 3: 1-5, Book 4: 1-7, Book 5: 1-7, Book 6: 1-6, Book 7: 1-5.

We here offer Chapters 1-8 of Book 1 of the Taittiriya Samhita as PDF files in Devanagari:
.

Chapter 1Chapter 2Chapter 3Chapter 4Chapter 5Chapter 6Chapter 7Chapter 8
ts-1-1.pdfts-1-2.pdfts-1-3.pdfts-1-4.pdfts-1-5.pdfts-1-6.pdfts-1-7.pdfts-1-8.pdf

Indians willing to help editing the TS are invited to contact Mr. Bashyam at

A transliterated searchable file of the entire Taittiriya Samhita is downloadable as ts-find.pdf (1.1 MB)

If you do not have an English translation of the Taittiriya Samhita, you may use keith.pdf (1.3 MB)
containing the out-of-copyright English translation by Arthur Berriedale Keith (1879-1944)
as searchable PDF file comprising 341 pages.

Taittiriya Pratishakhya

Sandhyavandanam Yajur Veda Pdf Text

The document tp-comb.pdf (160 KB) contains the Sanskrit text and the English translation by William Dwight Whitney, published in 1871 in the Journal of the American Oriental Society. The entire document was proofread by Mr. Ramesh Srinivasan on the basis of Whitney's edition.

Yajurveda - Sansknet Documents

The site www.Sansknet.org of the Rashtriya Sanskrit Vidyapeetha, Tirupati, was closed in January 2005 due to lack of help and due to lack of feedback. The Taittiriya documents formerly downloadable at that site are no longer accessible. Therefore we offer here these Sansknet Taittiriya documents which we have converted from HTML to PDF files for the convenience of our readers:

.

Sandhyavandanam Yajur Veda Pdf English

Taittiriya Brahmana:yv-tb.pdf (2.2 MB)
Taittiriya Aranyaka:yv-ta.pdf (740 KB)
Ekagni Kandam:yv-ekagni.pdf (200 KB)
Kathakam:yv-kathaka.pdf (250 KB)

Sanskritweb is maintained by Ulrich Stiehl, Heidelberg (Germany)





broken image